Wednesday, January 18, 2012

eassy of Delhi Nagar

                                                        भारतस्य  राजधानी 
 भारतस्य  राष्ट्रिया राजधानी देहली इति ख्याता अस्या: प्राचीनतम नाम इन्द्रप्रस्थं  इति आसीत्  देहली मधेय सर्वकारस्य केन्द्रस्य शासनस्य अनेके कार्यालया: तिष्ठन्ति तत्र  बहुभूमिकानि भवनानि  सत्यमेव दर्शनीयानि  एषु  भवनेषु लोकसभा -भवनम्, राज्यसभा -भवनम्, राष्ट्रपतिनिवासश्च  दर्शनीयानि  सन्ति  भारतस्य प्रधानमन्त्री अन्ये च केन्द्रीय -मन्त्रिण: अपि  अस्मिन् नगरे वसन्ति  देहली प्रदेशस्य अधुना पृथक् विधानसभा  अपि निर्वाचिता वर्तते 
देहली नगर मध्ये  दर्शनीय स्थानेषु सर्वोच  न्यायालय :, अद्भुतालय:, जन्तुंग्रहं , वयुयान -पत्तनं वर्तते अद्भुतालये संग्रालये वा जनानां प्रदर्शनार्थ विविधानां दर्शनीय वास्तूनां संग्रह : विद्यते 
देहली नगरे विश्वविद्यालय: जवाहर् लाल नेहरू -विद्यालय : केन्द्रीय संस्कृत - विद्यापीठ च सन्ति 
अधुना  संसारे  या प्रगति:  दृश्यते तस्या: यद् किञ्चित्  दिग्दर्शनं देहली नगरे एव  भवति   

No comments:

Search google

Custom Search

chat box


ping